A 336-21 Rāmamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/21
Title: Rāmamāhātmya
Dimensions: 29 x 12 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:
Reel No. A 336-21 Inventory No. 81726
Reel No.: A 336/13
Title Rāmāyaṇamāhātmya
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.0 cm
Folios 5
Lines per Folio 8
Foliation figures in the upper left and lower right hand margins of verso, beneth the Title: Rā. Vi. and Śrīḥ
Place of Deposit NAK
Accession No. 4/1160
Manuscript Features
Stamp Vīrapustakālaya
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
pārvaty uvāca ||
deva deva mahādeva jñānamūlamahodadhe ||
śrīśaṅkara kṛpā(2)rāśe candramaule trilocana || 1 ||
ajñānaghoratimiranāśane koṭiraśmimān ||
bhaktānāṃ kleśa(3)haraṇe sākṣāc ciṃtāmaṇir bhavān || 2 ||
bhuktimuktipradosi tvaṃ tvatto nāstīha kaścana ||
tvayi(4) bhaktā ca dīnāhaṃ bhītā saṃsārasāgarāt || 3 ||
kiṃcit pṛchām(!) īha nātha mahyaṃ dāsyai hitam vada ||
(5)rāmāyaṇaprayogānāṃ mahimāvarṇitas tvayā || 4 || (fol. 1v1–5)
End
tena vai kathitaṃ mahyaṃ mayā tubhyaṃ prakāśitam ||
rāmacandreṇa deveśi ⟨sa(1)rva⟩ sarvalokahitaiṣiṇam || 65 ||
śāntāya vaiṣṭḥāvāyātha viśuddhāya viśeṣataḥ ||
deyaṃ bhaktāya rāmasya(2) rūpasaṃpādakāya ca || 66 ||
ity etatkathitaṃ śubhru kim a[[nya]]c chrotum ichasi (!) || 67 || (fol. 5r7–5v2)
Colophon
iti śrīmahāhaṃ(3)saprayāṇe umāmaheśvarasaṃvāde paṃcamaḥ paṭalaḥ samāptam || ||śubham || ||
śrīrāmāya namaḥ (fol. 5v2–3)
Microfilm Details
Reel No. A 336/21
Date of Filming 30-04-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 24-04-2004
Bibliography