A 336-21 Rāmamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/21
Title: Rāmamāhātmya
Dimensions: 29 x 12 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:


Reel No. A 336-21 Inventory No. 81726

Reel No.: A 336/13

Title Rāmāyaṇamāhātmya

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.0 cm

Folios 5

Lines per Folio 8

Foliation figures in the upper left and lower right hand margins of verso, beneth the Title: Rā. Vi. and Śrīḥ

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

Stamp Vīrapustakālaya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pārvaty uvāca ||

deva deva mahādeva jñānamūlamahodadhe ||

śrīśaṅkara kṛpā(2)rāśe candramaule trilocana || 1 ||

ajñānaghoratimiranāśane koṭiraśmimān ||

bhaktānāṃ kleśa(3)haraṇe sākṣāc ciṃtāmaṇir bhavān || 2 ||

bhuktimuktipradosi tvaṃ tvatto nāstīha kaścana ||

tvayi(4) bhaktā ca dīnāhaṃ bhītā saṃsārasāgarāt || 3 ||

kiṃcit pṛchām(!) īha nātha mahyaṃ dāsyai hitam vada ||

(5)rāmāyaṇaprayogānāṃ mahimāvarṇitas tvayā || 4 || (fol. 1v1–5)

End

tena vai kathitaṃ mahyaṃ mayā tubhyaṃ prakāśitam ||

rāmacandreṇa deveśi ⟨sa(1)rva⟩ sarvalokahitaiṣiṇam || 65 ||

śāntāya vaiṣṭḥāvāyātha viśuddhāya viśeṣataḥ ||

deyaṃ bhaktāya rāmasya(2) rūpasaṃpādakāya ca || 66 ||

ity etatkathitaṃ śubhru kim a[[nya]]c chrotum ichasi (!) || 67 || (fol. 5r7–5v2)

Colophon

iti śrīmahāhaṃ(3)saprayāṇe umāmaheśvarasaṃvāde paṃcamaḥ paṭalaḥ samāptam || ||śubham || ||

śrīrāmāya namaḥ (fol. 5v2–3)

Microfilm Details

Reel No. A 336/21

Date of Filming 30-04-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 24-04-2004

Bibliography